Declension table of ?jaṅghābandhu

Deva

MasculineSingularDualPlural
Nominativejaṅghābandhuḥ jaṅghābandhū jaṅghābandhavaḥ
Vocativejaṅghābandho jaṅghābandhū jaṅghābandhavaḥ
Accusativejaṅghābandhum jaṅghābandhū jaṅghābandhūn
Instrumentaljaṅghābandhunā jaṅghābandhubhyām jaṅghābandhubhiḥ
Dativejaṅghābandhave jaṅghābandhubhyām jaṅghābandhubhyaḥ
Ablativejaṅghābandhoḥ jaṅghābandhubhyām jaṅghābandhubhyaḥ
Genitivejaṅghābandhoḥ jaṅghābandhvoḥ jaṅghābandhūnām
Locativejaṅghābandhau jaṅghābandhvoḥ jaṅghābandhuṣu

Compound jaṅghābandhu -

Adverb -jaṅghābandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria