Declension table of ?jaṅgha

Deva

MasculineSingularDualPlural
Nominativejaṅghaḥ jaṅghau jaṅghāḥ
Vocativejaṅgha jaṅghau jaṅghāḥ
Accusativejaṅgham jaṅghau jaṅghān
Instrumentaljaṅghena jaṅghābhyām jaṅghaiḥ jaṅghebhiḥ
Dativejaṅghāya jaṅghābhyām jaṅghebhyaḥ
Ablativejaṅghāt jaṅghābhyām jaṅghebhyaḥ
Genitivejaṅghasya jaṅghayoḥ jaṅghānām
Locativejaṅghe jaṅghayoḥ jaṅgheṣu

Compound jaṅgha -

Adverb -jaṅgham -jaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria