Declension table of ?jaṅgametara

Deva

MasculineSingularDualPlural
Nominativejaṅgametaraḥ jaṅgametarau jaṅgametarāḥ
Vocativejaṅgametara jaṅgametarau jaṅgametarāḥ
Accusativejaṅgametaram jaṅgametarau jaṅgametarān
Instrumentaljaṅgametareṇa jaṅgametarābhyām jaṅgametaraiḥ jaṅgametarebhiḥ
Dativejaṅgametarāya jaṅgametarābhyām jaṅgametarebhyaḥ
Ablativejaṅgametarāt jaṅgametarābhyām jaṅgametarebhyaḥ
Genitivejaṅgametarasya jaṅgametarayoḥ jaṅgametarāṇām
Locativejaṅgametare jaṅgametarayoḥ jaṅgametareṣu

Compound jaṅgametara -

Adverb -jaṅgametaram -jaṅgametarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria