Declension table of ?jaṅgamatva

Deva

NeuterSingularDualPlural
Nominativejaṅgamatvam jaṅgamatve jaṅgamatvāni
Vocativejaṅgamatva jaṅgamatve jaṅgamatvāni
Accusativejaṅgamatvam jaṅgamatve jaṅgamatvāni
Instrumentaljaṅgamatvena jaṅgamatvābhyām jaṅgamatvaiḥ
Dativejaṅgamatvāya jaṅgamatvābhyām jaṅgamatvebhyaḥ
Ablativejaṅgamatvāt jaṅgamatvābhyām jaṅgamatvebhyaḥ
Genitivejaṅgamatvasya jaṅgamatvayoḥ jaṅgamatvānām
Locativejaṅgamatve jaṅgamatvayoḥ jaṅgamatveṣu

Compound jaṅgamatva -

Adverb -jaṅgamatvam -jaṅgamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria