Declension table of ?jaṅgamakuṭī

Deva

FeminineSingularDualPlural
Nominativejaṅgamakuṭī jaṅgamakuṭyau jaṅgamakuṭyaḥ
Vocativejaṅgamakuṭi jaṅgamakuṭyau jaṅgamakuṭyaḥ
Accusativejaṅgamakuṭīm jaṅgamakuṭyau jaṅgamakuṭīḥ
Instrumentaljaṅgamakuṭyā jaṅgamakuṭībhyām jaṅgamakuṭībhiḥ
Dativejaṅgamakuṭyai jaṅgamakuṭībhyām jaṅgamakuṭībhyaḥ
Ablativejaṅgamakuṭyāḥ jaṅgamakuṭībhyām jaṅgamakuṭībhyaḥ
Genitivejaṅgamakuṭyāḥ jaṅgamakuṭyoḥ jaṅgamakuṭīnām
Locativejaṅgamakuṭyām jaṅgamakuṭyoḥ jaṅgamakuṭīṣu

Compound jaṅgamakuṭi - jaṅgamakuṭī -

Adverb -jaṅgamakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria