Declension table of jaṅgala

Deva

MasculineSingularDualPlural
Nominativejaṅgalaḥ jaṅgalau jaṅgalāḥ
Vocativejaṅgala jaṅgalau jaṅgalāḥ
Accusativejaṅgalam jaṅgalau jaṅgalān
Instrumentaljaṅgalena jaṅgalābhyām jaṅgalaiḥ jaṅgalebhiḥ
Dativejaṅgalāya jaṅgalābhyām jaṅgalebhyaḥ
Ablativejaṅgalāt jaṅgalābhyām jaṅgalebhyaḥ
Genitivejaṅgalasya jaṅgalayoḥ jaṅgalānām
Locativejaṅgale jaṅgalayoḥ jaṅgaleṣu

Compound jaṅgala -

Adverb -jaṅgalam -jaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria