Declension table of ?jāyuka

Deva

NeuterSingularDualPlural
Nominativejāyukam jāyuke jāyukāni
Vocativejāyuka jāyuke jāyukāni
Accusativejāyukam jāyuke jāyukāni
Instrumentaljāyukena jāyukābhyām jāyukaiḥ
Dativejāyukāya jāyukābhyām jāyukebhyaḥ
Ablativejāyukāt jāyukābhyām jāyukebhyaḥ
Genitivejāyukasya jāyukayoḥ jāyukānām
Locativejāyuke jāyukayoḥ jāyukeṣu

Compound jāyuka -

Adverb -jāyukam -jāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria