Declension table of ?jāyantīputra

Deva

MasculineSingularDualPlural
Nominativejāyantīputraḥ jāyantīputrau jāyantīputrāḥ
Vocativejāyantīputra jāyantīputrau jāyantīputrāḥ
Accusativejāyantīputram jāyantīputrau jāyantīputrān
Instrumentaljāyantīputreṇa jāyantīputrābhyām jāyantīputraiḥ jāyantīputrebhiḥ
Dativejāyantīputrāya jāyantīputrābhyām jāyantīputrebhyaḥ
Ablativejāyantīputrāt jāyantīputrābhyām jāyantīputrebhyaḥ
Genitivejāyantīputrasya jāyantīputrayoḥ jāyantīputrāṇām
Locativejāyantīputre jāyantīputrayoḥ jāyantīputreṣu

Compound jāyantīputra -

Adverb -jāyantīputram -jāyantīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria