Declension table of ?jāyanta

Deva

MasculineSingularDualPlural
Nominativejāyantaḥ jāyantau jāyantāḥ
Vocativejāyanta jāyantau jāyantāḥ
Accusativejāyantam jāyantau jāyantān
Instrumentaljāyantena jāyantābhyām jāyantaiḥ jāyantebhiḥ
Dativejāyantāya jāyantābhyām jāyantebhyaḥ
Ablativejāyantāt jāyantābhyām jāyantebhyaḥ
Genitivejāyantasya jāyantayoḥ jāyantānām
Locativejāyante jāyantayoḥ jāyanteṣu

Compound jāyanta -

Adverb -jāyantam -jāyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria