Declension table of ?jāyadratha

Deva

NeuterSingularDualPlural
Nominativejāyadratham jāyadrathe jāyadrathāni
Vocativejāyadratha jāyadrathe jāyadrathāni
Accusativejāyadratham jāyadrathe jāyadrathāni
Instrumentaljāyadrathena jāyadrathābhyām jāyadrathaiḥ
Dativejāyadrathāya jāyadrathābhyām jāyadrathebhyaḥ
Ablativejāyadrathāt jāyadrathābhyām jāyadrathebhyaḥ
Genitivejāyadrathasya jāyadrathayoḥ jāyadrathānām
Locativejāyadrathe jāyadrathayoḥ jāyadratheṣu

Compound jāyadratha -

Adverb -jāyadratham -jāyadrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria