Declension table of ?jāyadratha

Deva

MasculineSingularDualPlural
Nominativejāyadrathaḥ jāyadrathau jāyadrathāḥ
Vocativejāyadratha jāyadrathau jāyadrathāḥ
Accusativejāyadratham jāyadrathau jāyadrathān
Instrumentaljāyadrathena jāyadrathābhyām jāyadrathaiḥ jāyadrathebhiḥ
Dativejāyadrathāya jāyadrathābhyām jāyadrathebhyaḥ
Ablativejāyadrathāt jāyadrathābhyām jāyadrathebhyaḥ
Genitivejāyadrathasya jāyadrathayoḥ jāyadrathānām
Locativejāyadrathe jāyadrathayoḥ jāyadratheṣu

Compound jāyadratha -

Adverb -jāyadratham -jāyadrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria