Declension table of ?jāyātva

Deva

NeuterSingularDualPlural
Nominativejāyātvam jāyātve jāyātvāni
Vocativejāyātva jāyātve jāyātvāni
Accusativejāyātvam jāyātve jāyātvāni
Instrumentaljāyātvena jāyātvābhyām jāyātvaiḥ
Dativejāyātvāya jāyātvābhyām jāyātvebhyaḥ
Ablativejāyātvāt jāyātvābhyām jāyātvebhyaḥ
Genitivejāyātvasya jāyātvayoḥ jāyātvānām
Locativejāyātve jāyātvayoḥ jāyātveṣu

Compound jāyātva -

Adverb -jāyātvam -jāyātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria