Declension table of jāyāmpatikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāyāmpatikam | jāyāmpatike | jāyāmpatikāni |
Vocative | jāyāmpatika | jāyāmpatike | jāyāmpatikāni |
Accusative | jāyāmpatikam | jāyāmpatike | jāyāmpatikāni |
Instrumental | jāyāmpatikena | jāyāmpatikābhyām | jāyāmpatikaiḥ |
Dative | jāyāmpatikāya | jāyāmpatikābhyām | jāyāmpatikebhyaḥ |
Ablative | jāyāmpatikāt | jāyāmpatikābhyām | jāyāmpatikebhyaḥ |
Genitive | jāyāmpatikasya | jāyāmpatikayoḥ | jāyāmpatikānām |
Locative | jāyāmpatike | jāyāmpatikayoḥ | jāyāmpatikeṣu |