Declension table of ?jāyāghna

Deva

NeuterSingularDualPlural
Nominativejāyāghnam jāyāghne jāyāghnāni
Vocativejāyāghna jāyāghne jāyāghnāni
Accusativejāyāghnam jāyāghne jāyāghnāni
Instrumentaljāyāghnena jāyāghnābhyām jāyāghnaiḥ
Dativejāyāghnāya jāyāghnābhyām jāyāghnebhyaḥ
Ablativejāyāghnāt jāyāghnābhyām jāyāghnebhyaḥ
Genitivejāyāghnasya jāyāghnayoḥ jāyāghnānām
Locativejāyāghne jāyāghnayoḥ jāyāghneṣu

Compound jāyāghna -

Adverb -jāyāghnam -jāyāghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria