Declension table of ?jāvatā

Deva

FeminineSingularDualPlural
Nominativejāvatā jāvate jāvatāḥ
Vocativejāvate jāvate jāvatāḥ
Accusativejāvatām jāvate jāvatāḥ
Instrumentaljāvatayā jāvatābhyām jāvatābhiḥ
Dativejāvatāyai jāvatābhyām jāvatābhyaḥ
Ablativejāvatāyāḥ jāvatābhyām jāvatābhyaḥ
Genitivejāvatāyāḥ jāvatayoḥ jāvatānām
Locativejāvatāyām jāvatayoḥ jāvatāsu

Adverb -jāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria