Declension table of jāvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāvān | jāvantau | jāvantaḥ |
Vocative | jāvan | jāvantau | jāvantaḥ |
Accusative | jāvantam | jāvantau | jāvataḥ |
Instrumental | jāvatā | jāvadbhyām | jāvadbhiḥ |
Dative | jāvate | jāvadbhyām | jāvadbhyaḥ |
Ablative | jāvataḥ | jāvadbhyām | jāvadbhyaḥ |
Genitive | jāvataḥ | jāvatoḥ | jāvatām |
Locative | jāvati | jāvatoḥ | jāvatsu |