Declension table of ?jāvanya

Deva

NeuterSingularDualPlural
Nominativejāvanyam jāvanye jāvanyāni
Vocativejāvanya jāvanye jāvanyāni
Accusativejāvanyam jāvanye jāvanyāni
Instrumentaljāvanyena jāvanyābhyām jāvanyaiḥ
Dativejāvanyāya jāvanyābhyām jāvanyebhyaḥ
Ablativejāvanyāt jāvanyābhyām jāvanyebhyaḥ
Genitivejāvanyasya jāvanyayoḥ jāvanyānām
Locativejāvanye jāvanyayoḥ jāvanyeṣu

Compound jāvanya -

Adverb -jāvanyam -jāvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria