Declension table of ?jātyaśva

Deva

MasculineSingularDualPlural
Nominativejātyaśvaḥ jātyaśvau jātyaśvāḥ
Vocativejātyaśva jātyaśvau jātyaśvāḥ
Accusativejātyaśvam jātyaśvau jātyaśvān
Instrumentaljātyaśvena jātyaśvābhyām jātyaśvaiḥ jātyaśvebhiḥ
Dativejātyaśvāya jātyaśvābhyām jātyaśvebhyaḥ
Ablativejātyaśvāt jātyaśvābhyām jātyaśvebhyaḥ
Genitivejātyaśvasya jātyaśvayoḥ jātyaśvānām
Locativejātyaśve jātyaśvayoḥ jātyaśveṣu

Compound jātyaśva -

Adverb -jātyaśvam -jātyaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria