Declension table of jātyaratnamaya

Deva

MasculineSingularDualPlural
Nominativejātyaratnamayaḥ jātyaratnamayau jātyaratnamayāḥ
Vocativejātyaratnamaya jātyaratnamayau jātyaratnamayāḥ
Accusativejātyaratnamayam jātyaratnamayau jātyaratnamayān
Instrumentaljātyaratnamayena jātyaratnamayābhyām jātyaratnamayaiḥ
Dativejātyaratnamayāya jātyaratnamayābhyām jātyaratnamayebhyaḥ
Ablativejātyaratnamayāt jātyaratnamayābhyām jātyaratnamayebhyaḥ
Genitivejātyaratnamayasya jātyaratnamayayoḥ jātyaratnamayānām
Locativejātyaratnamaye jātyaratnamayayoḥ jātyaratnamayeṣu

Compound jātyaratnamaya -

Adverb -jātyaratnamayam -jātyaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria