Declension table of jātyapahārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātyapahāri | jātyapahāriṇī | jātyapahārīṇi |
Vocative | jātyapahārin jātyapahāri | jātyapahāriṇī | jātyapahārīṇi |
Accusative | jātyapahāri | jātyapahāriṇī | jātyapahārīṇi |
Instrumental | jātyapahāriṇā | jātyapahāribhyām | jātyapahāribhiḥ |
Dative | jātyapahāriṇe | jātyapahāribhyām | jātyapahāribhyaḥ |
Ablative | jātyapahāriṇaḥ | jātyapahāribhyām | jātyapahāribhyaḥ |
Genitive | jātyapahāriṇaḥ | jātyapahāriṇoḥ | jātyapahāriṇām |
Locative | jātyapahāriṇi | jātyapahāriṇoḥ | jātyapahāriṣu |