Declension table of ?jātyapahārin

Deva

MasculineSingularDualPlural
Nominativejātyapahārī jātyapahāriṇau jātyapahāriṇaḥ
Vocativejātyapahārin jātyapahāriṇau jātyapahāriṇaḥ
Accusativejātyapahāriṇam jātyapahāriṇau jātyapahāriṇaḥ
Instrumentaljātyapahāriṇā jātyapahāribhyām jātyapahāribhiḥ
Dativejātyapahāriṇe jātyapahāribhyām jātyapahāribhyaḥ
Ablativejātyapahāriṇaḥ jātyapahāribhyām jātyapahāribhyaḥ
Genitivejātyapahāriṇaḥ jātyapahāriṇoḥ jātyapahāriṇām
Locativejātyapahāriṇi jātyapahāriṇoḥ jātyapahāriṣu

Compound jātyapahāri -

Adverb -jātyapahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria