Declension table of ?jātyapahāriṇī

Deva

FeminineSingularDualPlural
Nominativejātyapahāriṇī jātyapahāriṇyau jātyapahāriṇyaḥ
Vocativejātyapahāriṇi jātyapahāriṇyau jātyapahāriṇyaḥ
Accusativejātyapahāriṇīm jātyapahāriṇyau jātyapahāriṇīḥ
Instrumentaljātyapahāriṇyā jātyapahāriṇībhyām jātyapahāriṇībhiḥ
Dativejātyapahāriṇyai jātyapahāriṇībhyām jātyapahāriṇībhyaḥ
Ablativejātyapahāriṇyāḥ jātyapahāriṇībhyām jātyapahāriṇībhyaḥ
Genitivejātyapahāriṇyāḥ jātyapahāriṇyoḥ jātyapahāriṇīnām
Locativejātyapahāriṇyām jātyapahāriṇyoḥ jātyapahāriṇīṣu

Compound jātyapahāriṇi - jātyapahāriṇī -

Adverb -jātyapahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria