Declension table of jātyantarīyakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātyantarīyakā | jātyantarīyake | jātyantarīyakāḥ |
Vocative | jātyantarīyake | jātyantarīyake | jātyantarīyakāḥ |
Accusative | jātyantarīyakām | jātyantarīyake | jātyantarīyakāḥ |
Instrumental | jātyantarīyakayā | jātyantarīyakābhyām | jātyantarīyakābhiḥ |
Dative | jātyantarīyakāyai | jātyantarīyakābhyām | jātyantarīyakābhyaḥ |
Ablative | jātyantarīyakāyāḥ | jātyantarīyakābhyām | jātyantarīyakābhyaḥ |
Genitive | jātyantarīyakāyāḥ | jātyantarīyakayoḥ | jātyantarīyakāṇām |
Locative | jātyantarīyakāyām | jātyantarīyakayoḥ | jātyantarīyakāsu |