Declension table of ?jātyandhabadhira

Deva

MasculineSingularDualPlural
Nominativejātyandhabadhiraḥ jātyandhabadhirau jātyandhabadhirāḥ
Vocativejātyandhabadhira jātyandhabadhirau jātyandhabadhirāḥ
Accusativejātyandhabadhiram jātyandhabadhirau jātyandhabadhirān
Instrumentaljātyandhabadhireṇa jātyandhabadhirābhyām jātyandhabadhiraiḥ jātyandhabadhirebhiḥ
Dativejātyandhabadhirāya jātyandhabadhirābhyām jātyandhabadhirebhyaḥ
Ablativejātyandhabadhirāt jātyandhabadhirābhyām jātyandhabadhirebhyaḥ
Genitivejātyandhabadhirasya jātyandhabadhirayoḥ jātyandhabadhirāṇām
Locativejātyandhabadhire jātyandhabadhirayoḥ jātyandhabadhireṣu

Compound jātyandhabadhira -

Adverb -jātyandhabadhiram -jātyandhabadhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria