Declension table of jātyandhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātyandham | jātyandhe | jātyandhāni |
Vocative | jātyandha | jātyandhe | jātyandhāni |
Accusative | jātyandham | jātyandhe | jātyandhāni |
Instrumental | jātyandhena | jātyandhābhyām | jātyandhaiḥ |
Dative | jātyandhāya | jātyandhābhyām | jātyandhebhyaḥ |
Ablative | jātyandhāt | jātyandhābhyām | jātyandhebhyaḥ |
Genitive | jātyandhasya | jātyandhayoḥ | jātyandhānām |
Locative | jātyandhe | jātyandhayoḥ | jātyandheṣu |