Declension table of jātya

Deva

NeuterSingularDualPlural
Nominativejātyam jātye jātyāni
Vocativejātya jātye jātyāni
Accusativejātyam jātye jātyāni
Instrumentaljātyena jātyābhyām jātyaiḥ
Dativejātyāya jātyābhyām jātyebhyaḥ
Ablativejātyāt jātyābhyām jātyebhyaḥ
Genitivejātyasya jātyayoḥ jātyānām
Locativejātye jātyayoḥ jātyeṣu

Compound jātya -

Adverb -jātyam -jātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria