Declension table of jātūkarṇyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūkarṇyaḥ | jātūkarṇyau | jātūkarṇyāḥ |
Vocative | jātūkarṇya | jātūkarṇyau | jātūkarṇyāḥ |
Accusative | jātūkarṇyam | jātūkarṇyau | jātūkarṇyān |
Instrumental | jātūkarṇyena | jātūkarṇyābhyām | jātūkarṇyaiḥ |
Dative | jātūkarṇyāya | jātūkarṇyābhyām | jātūkarṇyebhyaḥ |
Ablative | jātūkarṇyāt | jātūkarṇyābhyām | jātūkarṇyebhyaḥ |
Genitive | jātūkarṇyasya | jātūkarṇyayoḥ | jātūkarṇyānām |
Locative | jātūkarṇye | jātūkarṇyayoḥ | jātūkarṇyeṣu |