Declension table of jātūkarṇya

Deva

MasculineSingularDualPlural
Nominativejātūkarṇyaḥ jātūkarṇyau jātūkarṇyāḥ
Vocativejātūkarṇya jātūkarṇyau jātūkarṇyāḥ
Accusativejātūkarṇyam jātūkarṇyau jātūkarṇyān
Instrumentaljātūkarṇyena jātūkarṇyābhyām jātūkarṇyaiḥ
Dativejātūkarṇyāya jātūkarṇyābhyām jātūkarṇyebhyaḥ
Ablativejātūkarṇyāt jātūkarṇyābhyām jātūkarṇyebhyaḥ
Genitivejātūkarṇyasya jātūkarṇyayoḥ jātūkarṇyānām
Locativejātūkarṇye jātūkarṇyayoḥ jātūkarṇyeṣu

Compound jātūkarṇya -

Adverb -jātūkarṇyam -jātūkarṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria