Declension table of jātūkarṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūkarṇī | jātūkarṇyau | jātūkarṇyaḥ |
Vocative | jātūkarṇi | jātūkarṇyau | jātūkarṇyaḥ |
Accusative | jātūkarṇīm | jātūkarṇyau | jātūkarṇīḥ |
Instrumental | jātūkarṇyā | jātūkarṇībhyām | jātūkarṇībhiḥ |
Dative | jātūkarṇyai | jātūkarṇībhyām | jātūkarṇībhyaḥ |
Ablative | jātūkarṇyāḥ | jātūkarṇībhyām | jātūkarṇībhyaḥ |
Genitive | jātūkarṇyāḥ | jātūkarṇyoḥ | jātūkarṇīnām |
Locative | jātūkarṇyām | jātūkarṇyoḥ | jātūkarṇīṣu |