Declension table of ?jātūkarṇī

Deva

FeminineSingularDualPlural
Nominativejātūkarṇī jātūkarṇyau jātūkarṇyaḥ
Vocativejātūkarṇi jātūkarṇyau jātūkarṇyaḥ
Accusativejātūkarṇīm jātūkarṇyau jātūkarṇīḥ
Instrumentaljātūkarṇyā jātūkarṇībhyām jātūkarṇībhiḥ
Dativejātūkarṇyai jātūkarṇībhyām jātūkarṇībhyaḥ
Ablativejātūkarṇyāḥ jātūkarṇībhyām jātūkarṇībhyaḥ
Genitivejātūkarṇyāḥ jātūkarṇyoḥ jātūkarṇīnām
Locativejātūkarṇyām jātūkarṇyoḥ jātūkarṇīṣu

Compound jātūkarṇi - jātūkarṇī -

Adverb -jātūkarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria