Declension table of jātūkarṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūkarṇam | jātūkarṇe | jātūkarṇāni |
Vocative | jātūkarṇa | jātūkarṇe | jātūkarṇāni |
Accusative | jātūkarṇam | jātūkarṇe | jātūkarṇāni |
Instrumental | jātūkarṇena | jātūkarṇābhyām | jātūkarṇaiḥ |
Dative | jātūkarṇāya | jātūkarṇābhyām | jātūkarṇebhyaḥ |
Ablative | jātūkarṇāt | jātūkarṇābhyām | jātūkarṇebhyaḥ |
Genitive | jātūkarṇasya | jātūkarṇayoḥ | jātūkarṇānām |
Locative | jātūkarṇe | jātūkarṇayoḥ | jātūkarṇeṣu |