Declension table of jātūkarṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūkarṇaḥ | jātūkarṇau | jātūkarṇāḥ |
Vocative | jātūkarṇa | jātūkarṇau | jātūkarṇāḥ |
Accusative | jātūkarṇam | jātūkarṇau | jātūkarṇān |
Instrumental | jātūkarṇena | jātūkarṇābhyām | jātūkarṇaiḥ |
Dative | jātūkarṇāya | jātūkarṇābhyām | jātūkarṇebhyaḥ |
Ablative | jātūkarṇāt | jātūkarṇābhyām | jātūkarṇebhyaḥ |
Genitive | jātūkarṇasya | jātūkarṇayoḥ | jātūkarṇānām |
Locative | jātūkarṇe | jātūkarṇayoḥ | jātūkarṇeṣu |