Declension table of ?jātūbharman

Deva

NeuterSingularDualPlural
Nominativejātūbharma jātūbharmaṇī jātūbharmāṇi
Vocativejātūbharman jātūbharma jātūbharmaṇī jātūbharmāṇi
Accusativejātūbharma jātūbharmaṇī jātūbharmāṇi
Instrumentaljātūbharmaṇā jātūbharmabhyām jātūbharmabhiḥ
Dativejātūbharmaṇe jātūbharmabhyām jātūbharmabhyaḥ
Ablativejātūbharmaṇaḥ jātūbharmabhyām jātūbharmabhyaḥ
Genitivejātūbharmaṇaḥ jātūbharmaṇoḥ jātūbharmaṇām
Locativejātūbharmaṇi jātūbharmaṇoḥ jātūbharmasu

Compound jātūbharma -

Adverb -jātūbharma -jātūbharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria