Declension table of ?jātūbharman

Deva

MasculineSingularDualPlural
Nominativejātūbharmā jātūbharmāṇau jātūbharmāṇaḥ
Vocativejātūbharman jātūbharmāṇau jātūbharmāṇaḥ
Accusativejātūbharmāṇam jātūbharmāṇau jātūbharmaṇaḥ
Instrumentaljātūbharmaṇā jātūbharmabhyām jātūbharmabhiḥ
Dativejātūbharmaṇe jātūbharmabhyām jātūbharmabhyaḥ
Ablativejātūbharmaṇaḥ jātūbharmabhyām jātūbharmabhyaḥ
Genitivejātūbharmaṇaḥ jātūbharmaṇoḥ jātūbharmaṇām
Locativejātūbharmaṇi jātūbharmaṇoḥ jātūbharmasu

Compound jātūbharma -

Adverb -jātūbharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria