Declension table of jātūbharmaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūbharmaṇā | jātūbharmaṇe | jātūbharmaṇāḥ |
Vocative | jātūbharmaṇe | jātūbharmaṇe | jātūbharmaṇāḥ |
Accusative | jātūbharmaṇām | jātūbharmaṇe | jātūbharmaṇāḥ |
Instrumental | jātūbharmaṇayā | jātūbharmaṇābhyām | jātūbharmaṇābhiḥ |
Dative | jātūbharmaṇāyai | jātūbharmaṇābhyām | jātūbharmaṇābhyaḥ |
Ablative | jātūbharmaṇāyāḥ | jātūbharmaṇābhyām | jātūbharmaṇābhyaḥ |
Genitive | jātūbharmaṇāyāḥ | jātūbharmaṇayoḥ | jātūbharmaṇānām |
Locative | jātūbharmaṇāyām | jātūbharmaṇayoḥ | jātūbharmaṇāsu |