Declension table of ?jātūṣṭhirā

Deva

FeminineSingularDualPlural
Nominativejātūṣṭhirā jātūṣṭhire jātūṣṭhirāḥ
Vocativejātūṣṭhire jātūṣṭhire jātūṣṭhirāḥ
Accusativejātūṣṭhirām jātūṣṭhire jātūṣṭhirāḥ
Instrumentaljātūṣṭhirayā jātūṣṭhirābhyām jātūṣṭhirābhiḥ
Dativejātūṣṭhirāyai jātūṣṭhirābhyām jātūṣṭhirābhyaḥ
Ablativejātūṣṭhirāyāḥ jātūṣṭhirābhyām jātūṣṭhirābhyaḥ
Genitivejātūṣṭhirāyāḥ jātūṣṭhirayoḥ jātūṣṭhirāṇām
Locativejātūṣṭhirāyām jātūṣṭhirayoḥ jātūṣṭhirāsu

Adverb -jātūṣṭhiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria