Declension table of jātūṣṭhirāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātūṣṭhirā | jātūṣṭhire | jātūṣṭhirāḥ |
Vocative | jātūṣṭhire | jātūṣṭhire | jātūṣṭhirāḥ |
Accusative | jātūṣṭhirām | jātūṣṭhire | jātūṣṭhirāḥ |
Instrumental | jātūṣṭhirayā | jātūṣṭhirābhyām | jātūṣṭhirābhiḥ |
Dative | jātūṣṭhirāyai | jātūṣṭhirābhyām | jātūṣṭhirābhyaḥ |
Ablative | jātūṣṭhirāyāḥ | jātūṣṭhirābhyām | jātūṣṭhirābhyaḥ |
Genitive | jātūṣṭhirāyāḥ | jātūṣṭhirayoḥ | jātūṣṭhirāṇām |
Locative | jātūṣṭhirāyām | jātūṣṭhirayoḥ | jātūṣṭhirāsu |