Declension table of ?jātūṣṭhira

Deva

NeuterSingularDualPlural
Nominativejātūṣṭhiram jātūṣṭhire jātūṣṭhirāṇi
Vocativejātūṣṭhira jātūṣṭhire jātūṣṭhirāṇi
Accusativejātūṣṭhiram jātūṣṭhire jātūṣṭhirāṇi
Instrumentaljātūṣṭhireṇa jātūṣṭhirābhyām jātūṣṭhiraiḥ
Dativejātūṣṭhirāya jātūṣṭhirābhyām jātūṣṭhirebhyaḥ
Ablativejātūṣṭhirāt jātūṣṭhirābhyām jātūṣṭhirebhyaḥ
Genitivejātūṣṭhirasya jātūṣṭhirayoḥ jātūṣṭhirāṇām
Locativejātūṣṭhire jātūṣṭhirayoḥ jātūṣṭhireṣu

Compound jātūṣṭhira -

Adverb -jātūṣṭhiram -jātūṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria