Declension table of ?jātuṣī

Deva

FeminineSingularDualPlural
Nominativejātuṣī jātuṣyau jātuṣyaḥ
Vocativejātuṣi jātuṣyau jātuṣyaḥ
Accusativejātuṣīm jātuṣyau jātuṣīḥ
Instrumentaljātuṣyā jātuṣībhyām jātuṣībhiḥ
Dativejātuṣyai jātuṣībhyām jātuṣībhyaḥ
Ablativejātuṣyāḥ jātuṣībhyām jātuṣībhyaḥ
Genitivejātuṣyāḥ jātuṣyoḥ jātuṣīṇām
Locativejātuṣyām jātuṣyoḥ jātuṣīṣu

Compound jātuṣi - jātuṣī -

Adverb -jātuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria