Declension table of jātuṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātuṣam | jātuṣe | jātuṣāṇi |
Vocative | jātuṣa | jātuṣe | jātuṣāṇi |
Accusative | jātuṣam | jātuṣe | jātuṣāṇi |
Instrumental | jātuṣeṇa | jātuṣābhyām | jātuṣaiḥ |
Dative | jātuṣāya | jātuṣābhyām | jātuṣebhyaḥ |
Ablative | jātuṣāt | jātuṣābhyām | jātuṣebhyaḥ |
Genitive | jātuṣasya | jātuṣayoḥ | jātuṣāṇām |
Locative | jātuṣe | jātuṣayoḥ | jātuṣeṣu |