Declension table of ?jātuṣa

Deva

NeuterSingularDualPlural
Nominativejātuṣam jātuṣe jātuṣāṇi
Vocativejātuṣa jātuṣe jātuṣāṇi
Accusativejātuṣam jātuṣe jātuṣāṇi
Instrumentaljātuṣeṇa jātuṣābhyām jātuṣaiḥ
Dativejātuṣāya jātuṣābhyām jātuṣebhyaḥ
Ablativejātuṣāt jātuṣābhyām jātuṣebhyaḥ
Genitivejātuṣasya jātuṣayoḥ jātuṣāṇām
Locativejātuṣe jātuṣayoḥ jātuṣeṣu

Compound jātuṣa -

Adverb -jātuṣam -jātuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria