Declension table of ?jātivacana

Deva

MasculineSingularDualPlural
Nominativejātivacanaḥ jātivacanau jātivacanāḥ
Vocativejātivacana jātivacanau jātivacanāḥ
Accusativejātivacanam jātivacanau jātivacanān
Instrumentaljātivacanena jātivacanābhyām jātivacanaiḥ jātivacanebhiḥ
Dativejātivacanāya jātivacanābhyām jātivacanebhyaḥ
Ablativejātivacanāt jātivacanābhyām jātivacanebhyaḥ
Genitivejātivacanasya jātivacanayoḥ jātivacanānām
Locativejātivacane jātivacanayoḥ jātivacaneṣu

Compound jātivacana -

Adverb -jātivacanam -jātivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria