Declension table of ?jātisvabhāva

Deva

MasculineSingularDualPlural
Nominativejātisvabhāvaḥ jātisvabhāvau jātisvabhāvāḥ
Vocativejātisvabhāva jātisvabhāvau jātisvabhāvāḥ
Accusativejātisvabhāvam jātisvabhāvau jātisvabhāvān
Instrumentaljātisvabhāvena jātisvabhāvābhyām jātisvabhāvaiḥ jātisvabhāvebhiḥ
Dativejātisvabhāvāya jātisvabhāvābhyām jātisvabhāvebhyaḥ
Ablativejātisvabhāvāt jātisvabhāvābhyām jātisvabhāvebhyaḥ
Genitivejātisvabhāvasya jātisvabhāvayoḥ jātisvabhāvānām
Locativejātisvabhāve jātisvabhāvayoḥ jātisvabhāveṣu

Compound jātisvabhāva -

Adverb -jātisvabhāvam -jātisvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria