Declension table of ?jātisasya

Deva

NeuterSingularDualPlural
Nominativejātisasyam jātisasye jātisasyāni
Vocativejātisasya jātisasye jātisasyāni
Accusativejātisasyam jātisasye jātisasyāni
Instrumentaljātisasyena jātisasyābhyām jātisasyaiḥ
Dativejātisasyāya jātisasyābhyām jātisasyebhyaḥ
Ablativejātisasyāt jātisasyābhyām jātisasyebhyaḥ
Genitivejātisasyasya jātisasyayoḥ jātisasyānām
Locativejātisasye jātisasyayoḥ jātisasyeṣu

Compound jātisasya -

Adverb -jātisasyam -jātisasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria