Declension table of ?jātisampannā

Deva

FeminineSingularDualPlural
Nominativejātisampannā jātisampanne jātisampannāḥ
Vocativejātisampanne jātisampanne jātisampannāḥ
Accusativejātisampannām jātisampanne jātisampannāḥ
Instrumentaljātisampannayā jātisampannābhyām jātisampannābhiḥ
Dativejātisampannāyai jātisampannābhyām jātisampannābhyaḥ
Ablativejātisampannāyāḥ jātisampannābhyām jātisampannābhyaḥ
Genitivejātisampannāyāḥ jātisampannayoḥ jātisampannānām
Locativejātisampannāyām jātisampannayoḥ jātisampannāsu

Adverb -jātisampannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria