Declension table of jātisampannāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātisampannā | jātisampanne | jātisampannāḥ |
Vocative | jātisampanne | jātisampanne | jātisampannāḥ |
Accusative | jātisampannām | jātisampanne | jātisampannāḥ |
Instrumental | jātisampannayā | jātisampannābhyām | jātisampannābhiḥ |
Dative | jātisampannāyai | jātisampannābhyām | jātisampannābhyaḥ |
Ablative | jātisampannāyāḥ | jātisampannābhyām | jātisampannābhyaḥ |
Genitive | jātisampannāyāḥ | jātisampannayoḥ | jātisampannānām |
Locative | jātisampannāyām | jātisampannayoḥ | jātisampannāsu |