Declension table of ?jātisampanna

Deva

NeuterSingularDualPlural
Nominativejātisampannam jātisampanne jātisampannāni
Vocativejātisampanna jātisampanne jātisampannāni
Accusativejātisampannam jātisampanne jātisampannāni
Instrumentaljātisampannena jātisampannābhyām jātisampannaiḥ
Dativejātisampannāya jātisampannābhyām jātisampannebhyaḥ
Ablativejātisampannāt jātisampannābhyām jātisampannebhyaḥ
Genitivejātisampannasya jātisampannayoḥ jātisampannānām
Locativejātisampanne jātisampannayoḥ jātisampanneṣu

Compound jātisampanna -

Adverb -jātisampannam -jātisampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria