Declension table of jātisāṅkaryaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātisāṅkaryam | jātisāṅkarye | jātisāṅkaryāṇi |
Vocative | jātisāṅkarya | jātisāṅkarye | jātisāṅkaryāṇi |
Accusative | jātisāṅkaryam | jātisāṅkarye | jātisāṅkaryāṇi |
Instrumental | jātisāṅkaryeṇa | jātisāṅkaryābhyām | jātisāṅkaryaiḥ |
Dative | jātisāṅkaryāya | jātisāṅkaryābhyām | jātisāṅkaryebhyaḥ |
Ablative | jātisāṅkaryāt | jātisāṅkaryābhyām | jātisāṅkaryebhyaḥ |
Genitive | jātisāṅkaryasya | jātisāṅkaryayoḥ | jātisāṅkaryāṇām |
Locative | jātisāṅkarye | jātisāṅkaryayoḥ | jātisāṅkaryeṣu |