Declension table of ?jātisāṅkarya

Deva

NeuterSingularDualPlural
Nominativejātisāṅkaryam jātisāṅkarye jātisāṅkaryāṇi
Vocativejātisāṅkarya jātisāṅkarye jātisāṅkaryāṇi
Accusativejātisāṅkaryam jātisāṅkarye jātisāṅkaryāṇi
Instrumentaljātisāṅkaryeṇa jātisāṅkaryābhyām jātisāṅkaryaiḥ
Dativejātisāṅkaryāya jātisāṅkaryābhyām jātisāṅkaryebhyaḥ
Ablativejātisāṅkaryāt jātisāṅkaryābhyām jātisāṅkaryebhyaḥ
Genitivejātisāṅkaryasya jātisāṅkaryayoḥ jātisāṅkaryāṇām
Locativejātisāṅkarye jātisāṅkaryayoḥ jātisāṅkaryeṣu

Compound jātisāṅkarya -

Adverb -jātisāṅkaryam -jātisāṅkaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria