Declension table of jātipattrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātipattrī | jātipattryau | jātipattryaḥ |
Vocative | jātipattri | jātipattryau | jātipattryaḥ |
Accusative | jātipattrīm | jātipattryau | jātipattrīḥ |
Instrumental | jātipattryā | jātipattrībhyām | jātipattrībhiḥ |
Dative | jātipattryai | jātipattrībhyām | jātipattrībhyaḥ |
Ablative | jātipattryāḥ | jātipattrībhyām | jātipattrībhyaḥ |
Genitive | jātipattryāḥ | jātipattryoḥ | jātipattrīṇām |
Locative | jātipattryām | jātipattryoḥ | jātipattrīṣu |