Declension table of ?jātiparṇī

Deva

FeminineSingularDualPlural
Nominativejātiparṇī jātiparṇyau jātiparṇyaḥ
Vocativejātiparṇi jātiparṇyau jātiparṇyaḥ
Accusativejātiparṇīm jātiparṇyau jātiparṇīḥ
Instrumentaljātiparṇyā jātiparṇībhyām jātiparṇībhiḥ
Dativejātiparṇyai jātiparṇībhyām jātiparṇībhyaḥ
Ablativejātiparṇyāḥ jātiparṇībhyām jātiparṇībhyaḥ
Genitivejātiparṇyāḥ jātiparṇyoḥ jātiparṇīnām
Locativejātiparṇyām jātiparṇyoḥ jātiparṇīṣu

Compound jātiparṇi - jātiparṇī -

Adverb -jātiparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria