Declension table of jātiparṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātiparṇī | jātiparṇyau | jātiparṇyaḥ |
Vocative | jātiparṇi | jātiparṇyau | jātiparṇyaḥ |
Accusative | jātiparṇīm | jātiparṇyau | jātiparṇīḥ |
Instrumental | jātiparṇyā | jātiparṇībhyām | jātiparṇībhiḥ |
Dative | jātiparṇyai | jātiparṇībhyām | jātiparṇībhyaḥ |
Ablative | jātiparṇyāḥ | jātiparṇībhyām | jātiparṇībhyaḥ |
Genitive | jātiparṇyāḥ | jātiparṇyoḥ | jātiparṇīnām |
Locative | jātiparṇyām | jātiparṇyoḥ | jātiparṇīṣu |