Declension table of ?jātimattva

Deva

NeuterSingularDualPlural
Nominativejātimattvam jātimattve jātimattvāni
Vocativejātimattva jātimattve jātimattvāni
Accusativejātimattvam jātimattve jātimattvāni
Instrumentaljātimattvena jātimattvābhyām jātimattvaiḥ
Dativejātimattvāya jātimattvābhyām jātimattvebhyaḥ
Ablativejātimattvāt jātimattvābhyām jātimattvebhyaḥ
Genitivejātimattvasya jātimattvayoḥ jātimattvānām
Locativejātimattve jātimattvayoḥ jātimattveṣu

Compound jātimattva -

Adverb -jātimattvam -jātimattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria