Declension table of jātimattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātimattvam | jātimattve | jātimattvāni |
Vocative | jātimattva | jātimattve | jātimattvāni |
Accusative | jātimattvam | jātimattve | jātimattvāni |
Instrumental | jātimattvena | jātimattvābhyām | jātimattvaiḥ |
Dative | jātimattvāya | jātimattvābhyām | jātimattvebhyaḥ |
Ablative | jātimattvāt | jātimattvābhyām | jātimattvebhyaḥ |
Genitive | jātimattvasya | jātimattvayoḥ | jātimattvānām |
Locative | jātimattve | jātimattvayoḥ | jātimattveṣu |