Declension table of ?jātimat

Deva

NeuterSingularDualPlural
Nominativejātimat jātimantī jātimatī jātimanti
Vocativejātimat jātimantī jātimatī jātimanti
Accusativejātimat jātimantī jātimatī jātimanti
Instrumentaljātimatā jātimadbhyām jātimadbhiḥ
Dativejātimate jātimadbhyām jātimadbhyaḥ
Ablativejātimataḥ jātimadbhyām jātimadbhyaḥ
Genitivejātimataḥ jātimatoḥ jātimatām
Locativejātimati jātimatoḥ jātimatsu

Adverb -jātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria