Declension table of ?jātimat

Deva

MasculineSingularDualPlural
Nominativejātimān jātimantau jātimantaḥ
Vocativejātiman jātimantau jātimantaḥ
Accusativejātimantam jātimantau jātimataḥ
Instrumentaljātimatā jātimadbhyām jātimadbhiḥ
Dativejātimate jātimadbhyām jātimadbhyaḥ
Ablativejātimataḥ jātimadbhyām jātimadbhyaḥ
Genitivejātimataḥ jātimatoḥ jātimatām
Locativejātimati jātimatoḥ jātimatsu

Compound jātimat -

Adverb -jātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria