Declension table of ?jātimaha

Deva

MasculineSingularDualPlural
Nominativejātimahaḥ jātimahau jātimahāḥ
Vocativejātimaha jātimahau jātimahāḥ
Accusativejātimaham jātimahau jātimahān
Instrumentaljātimahena jātimahābhyām jātimahaiḥ jātimahebhiḥ
Dativejātimahāya jātimahābhyām jātimahebhyaḥ
Ablativejātimahāt jātimahābhyām jātimahebhyaḥ
Genitivejātimahasya jātimahayoḥ jātimahānām
Locativejātimahe jātimahayoḥ jātimaheṣu

Compound jātimaha -

Adverb -jātimaham -jātimahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria