Declension table of jātimātropajīvinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātimātropajīvinī | jātimātropajīvinyau | jātimātropajīvinyaḥ |
Vocative | jātimātropajīvini | jātimātropajīvinyau | jātimātropajīvinyaḥ |
Accusative | jātimātropajīvinīm | jātimātropajīvinyau | jātimātropajīvinīḥ |
Instrumental | jātimātropajīvinyā | jātimātropajīvinībhyām | jātimātropajīvinībhiḥ |
Dative | jātimātropajīvinyai | jātimātropajīvinībhyām | jātimātropajīvinībhyaḥ |
Ablative | jātimātropajīvinyāḥ | jātimātropajīvinībhyām | jātimātropajīvinībhyaḥ |
Genitive | jātimātropajīvinyāḥ | jātimātropajīvinyoḥ | jātimātropajīvinīnām |
Locative | jātimātropajīvinyām | jātimātropajīvinyoḥ | jātimātropajīvinīṣu |