Declension table of ?jātimātropajīvinī

Deva

FeminineSingularDualPlural
Nominativejātimātropajīvinī jātimātropajīvinyau jātimātropajīvinyaḥ
Vocativejātimātropajīvini jātimātropajīvinyau jātimātropajīvinyaḥ
Accusativejātimātropajīvinīm jātimātropajīvinyau jātimātropajīvinīḥ
Instrumentaljātimātropajīvinyā jātimātropajīvinībhyām jātimātropajīvinībhiḥ
Dativejātimātropajīvinyai jātimātropajīvinībhyām jātimātropajīvinībhyaḥ
Ablativejātimātropajīvinyāḥ jātimātropajīvinībhyām jātimātropajīvinībhyaḥ
Genitivejātimātropajīvinyāḥ jātimātropajīvinyoḥ jātimātropajīvinīnām
Locativejātimātropajīvinyām jātimātropajīvinyoḥ jātimātropajīvinīṣu

Compound jātimātropajīvini - jātimātropajīvinī -

Adverb -jātimātropajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria